- घटिका _ghaṭikā
- घटिका 1 A small water-jar, bucket, a small earthen vessel; नार्यः श्मशानघटिका इव वर्जनीयाः Pt.1.192; एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः Mk.1.59.-2 A measure of time equal to 24 minutes.-3 A water-pot used in calculating the Ghaṭikās of the day;-4 The ankle.-Comp. -मण्डलम् the equatorial circle.-यन्त्रम् See घटीयन्त्र.
Sanskrit-English dictionary. 2013.